B 183-25 Ghaṇṭāpratiṣṭhākalaśārcanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 183/25
Title: Ghaṇṭāpratiṣṭhākalaśārcanavidhi
Dimensions: 28 x 11 cm x 41 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/771
Remarks:


Reel No. B 183-25 Inventory No. 38630

Title Ghaṇṭāpratiṣṭhākalaśārcanavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State incomplete

Size 28.0 x 11.0 cm

Folios 41

Lines per Folio 7

Foliation figures in the right-hand margin of the verso.

Place of Copying Bhaktapur

King Bhupatīndra Malla

Place of Deposit NAK

Accession No. 1/771

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ gurave namaḥ ||

atha ghaṇṭhāpritiṣṭhākalaśārccanaviddhir llikhyate ||     || (2)

vali ādipaṃ mālako jiyake ||     ||

yajamāna puṣpabhājana yācake || adyādi || (3) vākya ||

yajamānasya mānavagotra śrīśrījaya bhūpatīndramallavarmmaṇaḥ śrīśrīśrī(4)herambanātha prītyarthaṃ ghaṇṭhāpratiṣṭhākalaśārccana valyaarccana nimityarthaṃ kartuṃ pu(5)ṣpabhājanaṃ samarppayāmi ||     || (fol. 1v1–5)

End

loma vilomana (6) pūjanaṃ || ṣaḍagena saṃpujye ||     ||

java hnasapota joṅāva || gāyatrī ||

oṃ paśupāśāya vidmahe viśvakarmmā(7)ya dhīmahe tanto jīva pracodayāt ||     ||

samaya arghapātrasa thuṅāva dugu danake ||     ||

kegvaḍa laṃkha ya (fol. 41v5–7)

Colophon

(fol. )

Microfilm Details

Reel No. B 183/25

Date of Filming 23-01-1972

Exposures 41

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 06-04-2005

Bibliography